This article contains a list of Hindu hymns, known as suktas, stotras or stutis.

Sūktas

Main Sūktas

This article may require cleanup to meet Wikipedia's quality standards. The specific problem is: It might be easier if we arrange them alphabetically so the same sukta with a slightly different spelling is not repeated. Please help improve this article if you can. (September 2018) (Learn how and when to remove this template message)

Other Sūktas

Stutis

Stotras

Bhagya Sūktas

1.Prataragnim pratarindragum havamahe pratarmitra varuna pratarasvinaa pratarbhagam Pushanam Bhramhanas patim

pratassoma muta rudragum huvema

2. Pratar jitam Bhaga mugragum Huvema vayam purtram aditeh yo vidhartaa, ardrascidyam manya manas turascit raja cidyam bhagam bhakshityaha.

3. Bhagapranetar bhagasatyaradho bhagemaam dhiyam udavadadannah, bhaga prano janaya gobhirasvair bhagapranrubhir nruvantasyama.

4. Utedanim bhagavantasyamota prapitva uta madhye anhnam utodita maghavan suryasya vayam devanagum sumatau syama

5. Bhaga eva bhagavagumastu devaastena vayam bhagavantah ssyama tam tva bhaga sarva ijjo havimi sano bhaga pura eta bhaveha.

6. Samadhvarayo ushaso namanta dadhikraveva sucaye padaya arvacinam vasuvidam bhaganno rathamivasva vajina avahantu

7. Asvavati gomatir na ushaaso viravatis sadamucchantu bhadrah ghrutam duhanaa visvatah prapina yuyam pata ssvastibhissadanah

8. Yo maagne bhaginagum santam athabhagam cikirshati abhagamagne tam kurumam agne bhaginam kuru.

References

  1. ^ "Devotional And Spiritual Song 'Tantroktam Devi Suktam' Sung By Pandit Sanjeev Abhyankar". The Times of India.
  2. ^ "Class 12 History #CrashCourse: Varna System". India Today.
  3. ^ "Srivari Brahmostsavam set to begin today". The New Indian Express.